2020-08-13

भाद्रपदः-06-24,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-आश्रेषा-04-29🌌🌞◢◣नभः-05-23🪐🌞गुरुः

  • Indian civil date: 1942-05-22, Islamic: 1441-12-23 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►12:58; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►29:20*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — ध्रुवः►09:45; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►12:58; वणिजः►25:36*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (4.95° → 3.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-148.15° → -147.10°), शनैश्चरः (-156.27° → -155.25°), मङ्गलः (117.75° → 118.37°), शुक्रः (45.70° → 45.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—13:42; चन्द्रोदयः—01:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:31-17:04; सायाह्नः—18:38-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—13:57-15:31; यमघण्टः—06:10-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्