2020-08-14

भाद्रपदः-06-25,वृषभः-मृगशीर्षम्🌛🌌◢◣कर्कटः-आश्रेषा-04-30🌌🌞◢◣नभः-05-24🪐🌞शुक्रः

  • Indian civil date: 1942-05-23, Islamic: 1441-12-24 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:02; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — व्याघातः►09:42; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►14:02; बवः►26:17*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.86° → 2.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (118.37° → 119.00°), गुरुः (-147.10° → -146.05°), शनैश्चरः (-155.25° → -154.22°), शुक्रः (45.70° → 45.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—14:36; चन्द्रोदयः—02:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:58-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—10:50-12:24; यमघण्टः—15:30-17:04; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्