2020-08-15

भाद्रपदः-06-26,मिथुनम्-मृगशीर्षम्🌛🌌◢◣कर्कटः-आश्रेषा-04-31🌌🌞◢◣नभः-05-25🪐🌞शनिः

  • Indian civil date: 1942-05-24, Islamic: 1441-12-25 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►14:20; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:33; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — हर्षणः►09:04; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►14:20; कौलवः►26:11*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.77° → 1.70°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-146.05° → -145.01°), शनैश्चरः (-154.22° → -153.20°), मङ्गलः (119.00° → 119.64°), शुक्रः (45.69° → 45.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—15:30; चन्द्रोदयः—03:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:37-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—09:17-10:50; यमघण्टः—13:57-15:30; गुलिककालः—06:10-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि