2020-08-16

भाद्रपदः-06-27,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-32🌌🌞◢◣नभः-05-26🪐🌞भानुः

  • Indian civil date: 1942-05-25, Islamic: 1441-12-26 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►13:51; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►07:00; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►18:43; मघा►

  • 🌛+🌞योगः — वज्रम्►07:48; सिद्धिः►29:54*; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►13:51; गरः►25:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.70° → 0.63°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-153.20° → -152.18°), मङ्गलः (119.64° → 120.29°), शुक्रः (45.68° → 45.66°), गुरुः (-145.01° → -143.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—16:23; चन्द्रोदयः—04:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:28-15:17; सायाह्नः-मु॰2—16:57-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—17:03-18:36; यमघण्टः—12:23-13:57; गुलिककालः—15:30-17:03

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्