2020-08-17

भाद्रपदः-06-28,कर्कटः-पुनर्वसुः🌛🌌◢◣सिंहः-मघा-05-01🌌🌞◢◣नभः-05-27🪐🌞सोमः

  • Indian civil date: 1942-05-26, Islamic: 1441-12-27 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►12:35; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►06:42; पुष्यः►29:41*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — व्यतीपातः►27:27*; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►12:35; विष्टिः►23:42; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.63° → -0.42°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-152.18° → -151.15°), शुक्रः (45.66° → 45.63°), गुरुः (-143.96° → -142.92°), मङ्गलः (120.29° → 120.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—17:16; चन्द्रोदयः—05:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:36-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:23; गुलिककालः—13:56-15:29

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि