2020-08-19

भाद्रपदः-06-30,सिंहः-मघा🌛🌌◢◣सिंहः-मघा-05-03🌌🌞◢◣नभः-05-29🪐🌞बुधः

  • Indian civil date: 1942-05-28, Islamic: 1441-12-29 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►08:11; शुक्ल-प्रथमा►29:19*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — मघा►26:05*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — परिघः►21:11; शिवः►
  • २|🌛-🌞|करणम् — नाग►08:11; किंस्तुघ्नः►18:47; बवः►29:19*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.45° → -2.47°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-150.13° → -149.11°), मङ्गलः (121.63° → 122.31°), शुक्रः (45.60° → 45.56°), गुरुः (-141.88° → -140.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—18:56; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:34-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—12:23-13:56; यमघण्टः—07:44-09:17; गुलिककालः—10:50-12:23

  • शूलम्—उदीची दिक् (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details