2020-08-20

आश्वयुजः-07-02,सिंहः-पूर्वफल्गुनी🌛🌌◢◣सिंहः-मघा-05-04🌌🌞◢◣नभः-05-30🪐🌞गुरुः

  • Indian civil date: 1942-05-29, Islamic: 1442-01-01 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►26:13*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►23:48; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — शिवः►17:37; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►15:47; कौलवः►26:13*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.47° → -3.46°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (122.31° → 123.01°), शनैश्चरः (-149.11° → -148.09°), शुक्रः (45.56° → 45.52°), गुरुः (-140.84° → -139.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:34🌇
  • 🌛चन्द्रोदयः—07:05; चन्द्रास्तमयः—19:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—13:55-15:28; यमघण्टः—06:11-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा दिक् (►14:26); परिहारः–तैलम्