2020-08-22

आश्वयुजः-07-04,कन्या-हस्तः🌛🌌◢◣सिंहः-मघा-05-06🌌🌞◢◣नभः-05-32🪐🌞शनिः

  • Indian civil date: 1942-05-31, Islamic: 1442-01-03 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►19:57; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►19:09; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — साध्यः►10:17; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►09:29; विष्टिः►19:57; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.44° → -5.39°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-147.07° → -146.05°), शुक्रः (45.47° → 45.42°), मङ्गलः (123.72° → 124.44°), गुरुः (-138.77° → -137.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रोदयः—09:01; चन्द्रास्तमयः—21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:27-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—09:17-10:49; यमघण्टः—13:55-15:27; गुलिककालः—06:11-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • सामवेद-उपाकर्म

सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details