2020-08-23

आश्वयुजः-07-05,तुला-चित्रा🌛🌌◢◣सिंहः-मघा-05-07🌌🌞◢◣नभस्यः-06-01🪐🌞भानुः

  • Indian civil date: 1942-06-01, Islamic: 1442-01-04 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►17:04; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा►17:04; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — शुभः►06:44; शुक्लः►27:25*; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►06:29; बालवः►17:04; कौलवः►27:45*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.39° → -6.32°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-146.05° → -145.03°), मङ्गलः (124.44° → 125.17°), शुक्रः (45.42° → 45.36°), गुरुः (-137.74° → -136.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रोदयः—09:59; चन्द्रास्तमयः—22:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-17:00; सायाह्नः—18:32-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—17:00-18:32; यमघण्टः—12:22-13:54; गुलिककालः—15:27-17:00

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्