2020-08-25

आश्वयुजः-07-07,तुला-विशाखा🌛🌌◢◣सिंहः-मघा-05-09🌌🌞◢◣नभस्यः-06-03🪐🌞मङ्गलः

  • Indian civil date: 1942-06-03, Islamic: 1442-01-06 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:22; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►13:56; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — इन्द्रः►21:45; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►12:22; विष्टिः►23:27; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.23° → -8.12°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-144.02° → -143.00°), शुक्रः (45.30° → 45.23°), मङ्गलः (125.91° → 126.67°), गुरुः (-135.69° → -134.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:31🌇
  • 🌛चन्द्रोदयः—11:58; चन्द्रास्तमयः—23:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:31-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:46; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—15:26-16:59; यमघण्टः—09:16-10:49; गुलिककालः—12:21-13:54

  • शूलम्—उदीची दिक् (►11:07); परिहारः–क्षीरम्