2020-08-26

आश्वयुजः-07-08,वृश्चिकः-अनूराधा🌛🌌◢◣सिंहः-मघा-05-10🌌🌞◢◣नभस्यः-06-04🪐🌞बुधः

  • Indian civil date: 1942-06-04, Islamic: 1442-01-07 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►10:39; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:02; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वैधृतिः►19:28; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►10:39; बालवः►21:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.12° → -8.99°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.23° → 45.16°), मङ्गलः (126.67° → 127.44°), गुरुः (-134.67° → -133.65°), शनैश्चरः (-143.00° → -141.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:30🌇
  • 🌛चन्द्रोदयः—12:57; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:26-16:58; सायाह्नः—18:30-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—12:21-13:53; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:21

  • शूलम्—उदीची दिक् (►12:45); परिहारः–क्षीरम्