2020-08-27

आश्वयुजः-07-09,वृश्चिकः-ज्येष्ठा🌛🌌◢◣सिंहः-मघा-05-11🌌🌞◢◣नभस्यः-06-05🪐🌞गुरुः

  • Indian civil date: 1942-06-05, Islamic: 1442-01-08 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►09:25; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:35; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — विष्कम्भः►17:33; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►09:25; तैतिलः►20:58; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.99° → -9.83°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.16° → 45.08°), मङ्गलः (127.44° → 128.22°), गुरुः (-133.65° → -132.63°), शनैश्चरः (-141.99° → -140.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:30🌇
  • 🌛चन्द्रोदयः—13:56; चन्द्रास्तमयः—01:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—13:53-15:25; यमघण्टः—06:11-07:44; गुलिककालः—09:16-10:48

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्