2020-08-28

आश्वयुजः-07-10,धनुः-मूला🌛🌌◢◣सिंहः-मघा-05-12🌌🌞◢◣नभस्यः-06-06🪐🌞शुक्रः

  • Indian civil date: 1942-06-06, Islamic: 1442-01-09 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►08:38; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►12:35; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — प्रीतिः►15:59; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►08:38; वणिजः►20:25; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.83° → -10.65°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.08° → 45.00°), मङ्गलः (128.22° → 129.01°), गुरुः (-132.63° → -131.62°), शनैश्चरः (-140.97° → -139.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रोदयः—14:52; चन्द्रास्तमयः—02:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:25-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:48-12:20; यमघण्टः—15:25-16:57; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्