2020-08-29

आश्वयुजः-07-11,धनुः-पूर्वाषाढा🌛🌌◢◣सिंहः-मघा-05-13🌌🌞◢◣नभस्यः-06-07🪐🌞शनिः

  • Indian civil date: 1942-06-07, Islamic: 1442-01-10 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►08:17; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►13:00; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — आयुष्मान्►14:46; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►08:17; बवः►20:16; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.65° → -11.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-131.62° → -130.60°), मङ्गलः (129.01° → 129.82°), शुक्रः (45.00° → 44.91°), शनैश्चरः (-139.96° → -138.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—15:44; चन्द्रास्तमयः—03:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—09:16-10:48; यमघण्टः—13:52-15:24; गुलिककालः—06:11-07:44

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि