2020-08-30

आश्वयुजः-07-12,मकरः-उत्तराषाढा🌛🌌◢◣सिंहः-मघा-05-14🌌🌞◢◣नभस्यः-06-08🪐🌞भानुः

  • Indian civil date: 1942-06-08, Islamic: 1442-01-11 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:21; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:49; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►14:37; पूर्वफल्गुनी►

  • 🌛+🌞योगः — सौभाग्यः►13:53; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►08:21; कौलवः►20:32; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.45° → -12.23°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-130.60° → -129.59°), मङ्गलः (129.82° → 130.64°), शुक्रः (44.91° → 44.82°), शनैश्चरः (-138.94° → -137.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—16:33; चन्द्रास्तमयः—04:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—16:56-18:28; यमघण्टः—12:20-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्