2020-08-31

आश्वयुजः-07-13,मकरः-श्रवणः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-15🌌🌞◢◣नभस्यः-06-09🪐🌞सोमः

  • Indian civil date: 1942-06-09, Islamic: 1442-01-12 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►08:49; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►15:01; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — शोभनः►13:17; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:49; गरः►21:11; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.23° → -12.98°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (130.64° → 131.48°), गुरुः (-129.59° → -128.59°), शुक्रः (44.82° → 44.72°), शनैश्चरः (-137.93° → -136.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:27🌇
  • 🌛चन्द्रोदयः—17:18; चन्द्रास्तमयः—05:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—07:43-09:15; यमघण्टः—10:47-12:19; गुलिककालः—13:51-15:23

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि