2020-09-03

आश्वयुजः-07-16,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-18🌌🌞◢◣नभस्यः-06-12🪐🌞गुरुः

  • Indian civil date: 1942-06-12, Islamic: 1442-01-15 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►12:27; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►20:48; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — धृतिः►13:15; शूलः►
  • २|🌛-🌞|करणम् — कौलवः►12:27; तैतिलः►25:23*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (133.19° → 134.06°), बुधः (-14.43° → -15.12°), शुक्रः (44.52° → 44.42°), गुरुः (-126.58° → -125.58°), शनैश्चरः (-134.90° → -133.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—06:50; चन्द्रोदयः—19:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:18-13:50; अपराह्णः—15:22-16:53; सायाह्नः—18:25-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—13:50-15:22; यमघण्टः—06:12-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्