2020-09-05

आश्वयुजः-07-18,मीनः-रेवती🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-20🌌🌞◢◣नभस्यः-06-14🪐🌞शनिः

  • Indian civil date: 1942-06-14, Islamic: 1442-01-17 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:39; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रेवती►26:18*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — गण्डः►14:34; वृद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►29:52*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.31° → 44.19°), बुधः (-15.79° → -16.44°), गुरुः (-124.59° → -123.59°), मङ्गलः (134.96° → 135.86°), शनैश्चरः (-132.89° → -131.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—08:22; चन्द्रोदयः—20:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:52; सायाह्नः—18:24-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—09:15-10:46; यमघण्टः—13:49-15:21; गुलिककालः—06:12-07:43

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि