2020-09-06

आश्वयुजः-07-19,मेषः-अश्विनी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-21🌌🌞◢◣नभस्यः-06-15🪐🌞भानुः

  • Indian civil date: 1942-06-15, Islamic: 1442-01-18 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:07; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►29:21*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वृद्धिः►15:31; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►19:07; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.44° → -17.07°), शुक्रः (44.19° → 44.08°), गुरुः (-123.59° → -122.60°), मङ्गलः (135.86° → 136.78°), शनैश्चरः (-131.88° → -130.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—09:08; चन्द्रोदयः—21:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:52; सायाह्नः—18:23-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:46-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—16:52-18:23; यमघण्टः—12:17-13:49; गुलिककालः—15:20-16:52

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्