2020-09-07

आश्वयुजः-07-20,मेषः-अपभरणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-22🌌🌞◢◣नभस्यः-06-16🪐🌞सोमः

  • Indian civil date: 1942-06-16, Islamic: 1442-01-19 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►21:39; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — ध्रुवः►16:32; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►08:23; तैतिलः►21:39; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-122.60° → -121.61°), बुधः (-17.07° → -17.68°), मङ्गलः (136.78° → 137.72°), शनैश्चरः (-130.87° → -129.87°), शुक्रः (44.08° → 43.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—09:56; चन्द्रोदयः—21:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:48; अपराह्णः—15:20-16:51; सायाह्नः—18:22-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—07:43-09:14; यमघण्टः—10:46-12:17; गुलिककालः—13:48-15:20

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि