2020-09-08

आश्वयुजः-07-21,मेषः-अपभरणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-23🌌🌞◢◣नभस्यः-06-17🪐🌞मङ्गलः

  • Indian civil date: 1942-06-17, Islamic: 1442-01-20 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►24:03*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:23; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्याघातः►17:28; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:52; वणिजः►24:03*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.68° → -18.27°), गुरुः (-121.61° → -120.63°), मङ्गलः (137.72° → 138.67°), शुक्रः (43.95° → 43.83°), शनैश्चरः (-129.87° → -128.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—10:44; चन्द्रोदयः—22:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:50; सायाह्नः—18:22-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:07; सायाह्नः-मु॰2—16:44-17:33; सायाह्नः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—15:19-16:50; यमघण्टः—09:14-10:45; गुलिककालः—12:17-13:48

  • शूलम्—उदीची दिक् (►11:04); परिहारः–क्षीरम्