2020-09-10

आश्वयुजः-07-23,वृषभः-रोहिणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-25🌌🌞◢◣नभस्यः-06-19🪐🌞गुरुः

  • Indian civil date: 1942-06-19, Islamic: 1442-01-22 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:35*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►13:36; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वज्रम्►18:31; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►14:55; कौलवः►27:35*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.84° → -19.39°), शुक्रः (43.70° → 43.57°), मङ्गलः (139.63° → 140.61°), गुरुः (-119.65° → -118.67°), शनैश्चरः (-127.86° → -126.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—00:04(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—13:47-15:18; यमघण्टः—06:12-07:43; गुलिककालः—09:14-10:45

  • शूलम्—दक्षिणा दिक् (►14:17); परिहारः–तैलम्