2020-09-11

आश्वयुजः-07-24,मिथुनम्-मृगशीर्षम्🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-26🌌🌞◢◣नभस्यः-06-20🪐🌞शुक्रः

  • Indian civil date: 1942-06-20, Islamic: 1442-01-23 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:20*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — सिद्धिः►18:19; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:03; गरः►28:20*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.57° → 43.44°), मङ्गलः (140.61° → 141.61°), गुरुः (-118.67° → -117.69°), शनैश्चरः (-126.86° → -125.86°), बुधः (-19.39° → -19.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—13:18; चन्द्रोदयः—00:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:43-17:31; सायाह्नः-मु॰3—17:31-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—10:45-12:16; यमघण्टः—15:18-16:49; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्