2020-09-12

आश्वयुजः-07-25,मिथुनम्-आर्द्रा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-27🌌🌞◢◣नभस्यः-06-21🪐🌞शनिः

  • Indian civil date: 1942-06-21, Islamic: 1442-01-24 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:14*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:22; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्यतीपातः►17:29; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►16:23; विष्टिः►28:14*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.44° → 43.30°), बुधः (-19.92° → -20.43°), मङ्गलः (141.61° → 142.62°), गुरुः (-117.69° → -116.71°), शनैश्चरः (-125.86° → -124.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—14:11; चन्द्रोदयः—01:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:16-15:05; सायाह्नः-मु॰2—16:42-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—09:13-10:44; यमघण्टः—13:46-15:17; गुलिककालः—06:12-07:43

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि