2020-09-14

आश्वयुजः-07-27,कर्कटः-पुष्यः🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-29🌌🌞◢◣नभस्यः-06-23🪐🌞सोमः

  • Indian civil date: 1942-06-23, Islamic: 1442-01-26 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:30*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►15:50; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — परिघः►13:47; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►14:29; तैतिलः►25:30*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.17° → 43.02°), बुधः (-20.92° → -21.39°), मङ्गलः (143.65° → 144.69°), गुरुः (-115.74° → -114.77°), शनैश्चरः (-123.86° → -122.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:16-16:47; सायाह्नः—18:17-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—07:42-09:13; यमघण्टः—10:44-12:15; गुलिककालः—13:45-15:16

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि