2020-09-15

आश्वयुजः-07-28,कर्कटः-आश्रेषा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-30🌌🌞◢◣नभस्यः-06-24🪐🌞मङ्गलः

  • Indian civil date: 1942-06-24, Islamic: 1442-01-27 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►23:00; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►14:23; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शिवः►10:58; सिद्धः►
  • २|🌛-🌞|करणम् — गरः►12:20; वणिजः►23:00; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (144.69° → 145.75°), गुरुः (-114.77° → -113.80°), बुधः (-21.39° → -21.84°), शनैश्चरः (-122.86° → -121.86°), शुक्रः (43.02° → 42.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—16:43; चन्द्रोदयः—04:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—15:15-16:46; यमघण्टः—09:13-10:44; गुलिककालः—12:14-13:45

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्