2020-09-19

कार्त्तिकः-08-02,कन्या-चित्रा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-03🌌🌞◢◣नभस्यः-06-28🪐🌞शनिः

  • Indian civil date: 1942-06-28, Islamic: 1442-02-01 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►09:10; शुक्ल-तृतीया►29:39*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — चित्रा►25:18*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — ब्रह्म►15:30; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►09:10; तैतिलः►19:23; गरः►29:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (149.01° → 150.13°), शुक्रः (42.43° → 42.28°), बुधः (-23.07° → -23.43°), शनैश्चरः (-118.88° → -117.88°), गुरुः (-110.92° → -109.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:14🌇
  • 🌛चन्द्रोदयः—07:46; चन्द्रास्तमयः—19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:44; सायाह्नः—18:14-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—09:12-10:43; यमघण्टः—13:43-15:13; गुलिककालः—06:12-07:42

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि