2020-09-22

कार्त्तिकः-08-06,वृश्चिकः-अनूराधा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-06🌌🌞◢◣नभस्यः-06-31🪐🌞मङ्गलः

  • Indian civil date: 1942-06-31, Islamic: 1442-02-04 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:31; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►19:16; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — प्रीतिः►25:51*; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►10:32; तैतिलः►21:31; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-108.06° → -107.11°), बुधः (-24.10° → -24.39°), मङ्गलः (152.41° → 153.57°), शुक्रः (41.96° → 41.80°), शनैश्चरः (-115.90° → -114.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:12🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—15:12-16:42; यमघण्टः—09:12-10:42; गुलिककालः—12:12-13:42

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्