2020-09-23

कार्त्तिकः-08-07,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-07🌌🌞◢◣इषः-07-01🪐🌞बुधः

  • Indian civil date: 1942-07-01, Islamic: 1442-02-05 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:57; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►18:22; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — आयुष्मान्►23:35; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►08:39; वणिजः►19:57; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-107.11° → -106.17°), शुक्रः (41.80° → 41.64°), बुधः (-24.39° → -24.66°), मङ्गलः (153.57° → 154.74°), शनैश्चरः (-114.91° → -113.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:11🌇
  • 🌛चन्द्रोदयः—11:50; चन्द्रास्तमयः—23:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—12:11-13:41; यमघण्टः—07:42-09:12; गुलिककालः—10:41-12:11

  • शूलम्—उदीची दिक् (►12:35); परिहारः–क्षीरम्