2020-09-24

कार्त्तिकः-08-08,धनुः-मूला🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-08🌌🌞◢◣इषः-07-02🪐🌞गुरुः

  • Indian civil date: 1942-07-02, Islamic: 1442-02-06 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:01; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मूला►18:07; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सौभाग्यः►21:49; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►07:24; बवः►19:01; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-106.17° → -105.22°), शुक्रः (41.64° → 41.47°), बुधः (-24.66° → -24.90°), मङ्गलः (154.74° → 155.92°), शनैश्चरः (-113.92° → -112.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇
  • 🌛चन्द्रोदयः—12:47; चन्द्रास्तमयः—00:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—13:41-15:11; यमघण्टः—06:12-07:42; गुलिककालः—09:11-10:41

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्