2020-09-26

कार्त्तिकः-08-10,मकरः-उत्तराषाढा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-10🌌🌞◢◣इषः-07-04🪐🌞शनिः

  • Indian civil date: 1942-07-04, Islamic: 1442-02-08 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:00; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:23; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►23:57; हस्तः►

  • 🌛+🌞योगः — अतिगण्डः►19:42; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►06:48; गरः►19:00; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.31° → 41.14°), बुधः (-25.11° → -25.29°), मङ्गलः (157.12° → 158.33°), गुरुः (-104.28° → -103.35°), शनैश्चरः (-111.95° → -110.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:09🌇
  • 🌛चन्द्रोदयः—14:31; चन्द्रास्तमयः—02:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:10-13:40; अपराह्णः—15:10-16:39; सायाह्नः—18:09-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—09:11-10:41; यमघण्टः—13:40-15:10; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि