2020-09-27

कार्त्तिकः-08-11,मकरः-श्रवणः🌛🌌◢◣कन्या-हस्तः-06-11🌌🌞◢◣इषः-07-05🪐🌞भानुः

  • Indian civil date: 1942-07-05, Islamic: 1442-02-09 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:46; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►20:47; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सुकर्म►19:16; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►07:20; विष्टिः►19:46; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-103.35° → -102.41°), बुधः (-25.29° → -25.44°), मङ्गलः (158.33° → 159.54°), शुक्रः (41.14° → 40.97°), शनैश्चरः (-110.97° → -109.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रोदयः—15:17; चन्द्रास्तमयः—03:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:08-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:33-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—16:39-18:08; यमघण्टः—12:10-13:40; गुलिककालः—15:09-16:39

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्