2020-09-28

कार्त्तिकः-08-12,मकरः-श्रविष्ठा🌛🌌◢◣कन्या-हस्तः-06-12🌌🌞◢◣इषः-07-06🪐🌞सोमः

  • Indian civil date: 1942-07-06, Islamic: 1442-02-10 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:59; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►22:35; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — धृतिः►19:09; शूलः►
  • २|🌛-🌞|करणम् — बवः►08:20; बालवः►20:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.98° → -109.00°), गुरुः (-102.41° → -101.48°), बुधः (-25.44° → -25.56°), मङ्गलः (159.54° → 160.77°), शुक्रः (40.97° → 40.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रोदयः—15:59; चन्द्रास्तमयः—03:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:09-16:38; सायाह्नः—18:08-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—07:41-09:11; यमघण्टः—10:40-12:10; गुलिककालः—13:39-15:09

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि