2020-10-03

कार्त्तिकः-08-17,मीनः-रेवती🌛🌌◢◣कन्या-हस्तः-06-17🌌🌞◢◣इषः-07-11🪐🌞शनिः

  • Indian civil date: 1942-07-11, Islamic: 1442-02-15 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती►08:47; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — व्याघातः►22:02; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►18:11; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (165.79° → 167.06°), शनैश्चरः (-105.08° → -104.10°), बुधः (-25.62° → -25.52°), गुरुः (-97.78° → -96.86°), शुक्रः (40.08° → 39.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—07:05; चन्द्रोदयः—19:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—09:10-10:39; यमघण्टः—13:37-15:06; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि