2020-10-05

कार्त्तिकः-08-18,मेषः-अपभरणी🌛🌌◢◣कन्या-हस्तः-06-19🌌🌞◢◣इषः-07-13🪐🌞सोमः

  • Indian civil date: 1942-07-13, Islamic: 1442-02-17 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►10:02; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:53; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वज्रम्►23:58; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►10:02; बवः►23:18; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-95.94° → -95.02°), बुधः (-25.37° → -25.15°), शनैश्चरः (-103.13° → -102.15°), शुक्रः (39.71° → 39.53°), मङ्गलः (168.35° → 169.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:03🌇
  • 🌛चन्द्रास्तमयः—08:40; चन्द्रोदयः—20:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:15; सायाह्नः-मु॰3—17:15-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:20

  • राहुकालः—07:41-09:10; यमघण्टः—10:39-12:07; गुलिककालः—13:36-15:05

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि