2020-10-06

कार्त्तिकः-08-19,वृषभः-कृत्तिका🌛🌌◢◣कन्या-हस्तः-06-20🌌🌞◢◣इषः-07-14🪐🌞मङ्गलः

  • Indian civil date: 1942-07-14, Islamic: 1442-02-18 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►12:32; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►17:51; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सिद्धिः►24:49*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►12:32; कौलवः►25:42*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-95.02° → -94.11°), शनैश्चरः (-102.15° → -101.18°), शुक्रः (39.53° → 39.34°), बुधः (-25.15° → -24.87°), मङ्गलः (169.63° → 170.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:02🌇
  • 🌛चन्द्रास्तमयः—09:29; चन्द्रोदयः—21:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:33; सायाह्नः—18:02-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:31; अपराह्णः-मु॰2—14:05-14:53; सायाह्नः-मु॰2—16:27-17:15; सायाह्नः-मु॰3—17:15-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—15:05-16:33; यमघण्टः—09:10-10:38; गुलिककालः—12:07-13:36

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्