2020-10-09

कार्त्तिकः-08-22,मिथुनम्-आर्द्रा🌛🌌◢◣कन्या-हस्तः-06-23🌌🌞◢◣इषः-07-17🪐🌞शुक्रः

  • Indian civil date: 1942-07-17, Islamic: 1442-02-21 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►17:49; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►24:24*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — परिघः►25:19*; शिवः►
  • २|🌛-🌞|करणम् — बवः►17:49; बालवः►30:09*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-99.23° → -98.26°), गुरुः (-92.29° → -91.39°), बुधः (-24.10° → -23.58°), शुक्रः (38.96° → 38.77°), मङ्गलः (173.53° → 174.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:32; सायाह्नः—18:00-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—10:38-12:06; यमघण्टः—15:03-16:32; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्