2020-10-11

कार्त्तिकः-08-24,कर्कटः-पुष्यः🌛🌌◢◣कन्या-चित्रा-06-25🌌🌞◢◣इषः-07-19🪐🌞भानुः

  • Indian civil date: 1942-07-19, Islamic: 1442-02-23 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:53; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:16*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सिद्धः►22:48; साध्यः►
  • २|🌛-🌞|करणम् — गरः►17:53; वणिजः►29:22*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.98° → -22.28°), शनैश्चरः (-97.29° → -96.32°), शुक्रः (38.57° → 38.38°), मङ्गलः (176.14° → 177.45°), गुरुः (-90.48° → -89.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—13:43; चन्द्रोदयः—01:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—16:31-17:59; यमघण्टः—12:06-13:34; गुलिककालः—15:02-16:31

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्