2020-10-13

कार्त्तिकः-08-26,सिंहः-मघा🌛🌌◢◣कन्या-चित्रा-06-27🌌🌞◢◣इषः-07-21🪐🌞मङ्गलः

  • Indian civil date: 1942-07-21, Islamic: 1442-02-25 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►14:36; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा►22:52; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शुभः►17:37; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►14:36; कौलवः►25:18*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (178.76° → -179.93°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-95.35° → -94.39°), बुधः (-21.47° → -20.54°), गुरुः (-88.68° → -87.79°), शुक्रः (38.18° → 37.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—15:19; चन्द्रोदयः—03:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—15:02-16:30; यमघण्टः—09:09-10:37; गुलिककालः—12:05-13:33

  • शूलम्—उदीची दिक् (►10:55); परिहारः–क्षीरम्