2020-10-14

कार्त्तिकः-08-27,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कन्या-चित्रा-06-28🌌🌞◢◣इषः-07-22🪐🌞बुधः

  • Indian civil date: 1942-07-22, Islamic: 1442-02-26 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►11:51; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►20:38; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शुक्लः►14:09; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►11:51; गरः►22:16; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-94.39° → -93.42°), बुधः (-20.54° → -19.49°), मङ्गलः (-179.93° → -178.62°), शुक्रः (37.98° → 37.79°), गुरुः (-87.79° → -86.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—16:06; चन्द्रोदयः—04:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—12:05-13:33; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:05

  • शूलम्—उदीची दिक् (►12:29); परिहारः–क्षीरम्