2020-10-15

कार्त्तिकः-08-28,कन्या-उत्तरफल्गुनी🌛🌌◢◣कन्या-चित्रा-06-29🌌🌞◢◣इषः-07-23🪐🌞गुरुः

  • Indian civil date: 1942-07-23, Islamic: 1442-02-27 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:33; कृष्ण-चतुर्दशी►28:53*; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►17:56; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — ब्रह्म►10:15; इन्द्रः►30:03*; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►08:33; विष्टिः►18:45; शकुनिः►28:53*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-86.89° → -86.00°), बुधः (-19.49° → -18.30°), मङ्गलः (-178.62° → -177.31°), शनैश्चरः (-93.42° → -92.46°), शुक्रः (37.79° → 37.59°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—16:53; चन्द्रोदयः—05:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:19

  • राहुकालः—13:33-15:01; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा दिक् (►14:02); परिहारः–तैलम्