2020-10-18

मार्गशीर्षः-09-02,तुला-स्वाती🌛🌌◢◣तुला-चित्रा-07-02🌌🌞◢◣इषः-07-26🪐🌞भानुः

  • Indian civil date: 1942-07-26, Islamic: 1442-03-01 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►17:27; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►08:49; विशाखा►30:06*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — प्रीतिः►17:08; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►07:16; कौलवः►17:27; तैतिलः►27:44*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-84.22° → -83.33°), मङ्गलः (-174.71° → -173.41°), शनैश्चरः (-90.53° → -89.57°), बुधः (-15.51° → -13.90°), शुक्रः (37.18° → 36.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:55🌇
  • 🌛चन्द्रोदयः—07:30; चन्द्रास्तमयः—19:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—16:27-17:55; यमघण्टः—12:04-13:32; गुलिककालः—15:00-16:27

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्