2020-10-19

मार्गशीर्षः-09-03,वृश्चिकः-अनूराधा🌛🌌◢◣तुला-चित्रा-07-03🌌🌞◢◣इषः-07-27🪐🌞सोमः

  • Indian civil date: 1942-07-27, Islamic: 1442-03-02 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►14:08; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:50*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — आयुष्मान्►13:13; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►14:08; वणिजः►24:39*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.90° → -12.14°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-173.41° → -172.12°), गुरुः (-83.33° → -82.45°), शनैश्चरः (-89.57° → -88.61°), शुक्रः (36.98° → 36.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रोदयः—08:33; चन्द्रास्तमयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:36-12:04; गुलिककालः—13:32-14:59

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि