2020-10-21

मार्गशीर्षः-09-05,धनुः-मूला🌛🌌◢◣तुला-चित्रा-07-05🌌🌞◢◣इषः-07-29🪐🌞बुधः

  • Indian civil date: 1942-07-29, Islamic: 1442-03-04 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:08; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►25:10*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शोभनः►06:44; अतिगण्डः►28:19*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►09:08; कौलवः►20:18; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.25° → -8.24°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.57° → 36.36°), मङ्गलः (-170.84° → -169.56°), गुरुः (-81.56° → -80.68°), शनैश्चरः (-87.65° → -86.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रोदयः—10:38; चन्द्रास्तमयः—22:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—12:04-13:31; यमघण्टः—07:41-09:09; गुलिककालः—10:36-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्