2020-10-22

मार्गशीर्षः-09-06,धनुः-पूर्वाषाढा🌛🌌◢◣तुला-चित्रा-07-06🌌🌞◢◣इषः-07-30🪐🌞गुरुः

  • Indian civil date: 1942-07-30, Islamic: 1442-03-05 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►07:40; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►24:56*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सुकर्म►26:30*; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►07:40; गरः►19:13; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.24° → -6.12°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.36° → 36.16°), मङ्गलः (-169.56° → -168.29°), शनैश्चरः (-86.69° → -85.73°), गुरुः (-80.68° → -79.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रोदयः—11:35; चन्द्रास्तमयः—23:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:58-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—13:31-14:58; यमघण्टः—06:14-07:41; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा दिक् (►14:00); परिहारः–तैलम्