2020-10-24

मार्गशीर्षः-09-08,मकरः-श्रवणः🌛🌌◢◣तुला-स्वाती-07-08🌌🌞◢◣ऊर्जः-08-02🪐🌞शनिः

  • Indian civil date: 1942-08-02, Islamic: 1442-03-07 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►06:59; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►26:35*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शूलः►24:35*; गण्डः►
  • २|🌛-🌞|करणम् — बवः►06:59; बालवः►19:15; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.91° → -1.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-78.93° → -78.06°), शुक्रः (35.95° → 35.74°), मङ्गलः (-167.03° → -165.78°), शनैश्चरः (-84.78° → -83.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:52🌇
  • 🌛चन्द्रोदयः—13:15; चन्द्रास्तमयः—01:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:30-14:58; गुलिककालः—06:15-07:42

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि