2020-10-25

मार्गशीर्षः-09-09,मकरः-श्रविष्ठा🌛🌌◢◣तुला-स्वाती-07-09🌌🌞◢◣ऊर्जः-08-03🪐🌞भानुः

  • Indian civil date: 1942-08-03, Islamic: 1442-03-08 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►07:42; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►28:20*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — गण्डः►24:23*; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►07:42; तैतिलः►20:17; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.66° → 0.60°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-78.06° → -77.18°), शुक्रः (35.74° → 35.53°), मङ्गलः (-165.78° → -164.54°), शनैश्चरः (-83.82° → -82.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:52🌇
  • 🌛चन्द्रोदयः—13:58; चन्द्रास्तमयः—01:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:52-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—16:24-17:52; यमघण्टः—12:03-13:30; गुलिककालः—14:57-16:24

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्