2020-10-26

मार्गशीर्षः-09-10,कुम्भः-शतभिषक्🌛🌌◢◣तुला-स्वाती-07-10🌌🌞◢◣ऊर्जः-08-04🪐🌞सोमः

  • Indian civil date: 1942-08-04, Islamic: 1442-03-09 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:00; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वृद्धिः►24:33*; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►09:00; वणिजः►21:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.60° → 2.84°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-164.54° → -163.31°), गुरुः (-77.18° → -76.31°), शुक्रः (35.53° → 35.32°), शनैश्चरः (-82.87° → -81.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—14:38; चन्द्रास्तमयः—02:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:30-14:57

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि