2020-10-27

मार्गशीर्षः-09-11,कुम्भः-शतभिषक्🌛🌌◢◣तुला-स्वाती-07-11🌌🌞◢◣ऊर्जः-08-05🪐🌞मङ्गलः

  • Indian civil date: 1942-08-05, Islamic: 1442-03-10 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►10:46; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►06:33; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — ध्रुवः►25:02*; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►10:46; बवः►23:48; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.84° → 5.02°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-163.31° → -162.08°), शुक्रः (35.32° → 35.10°), गुरुः (-76.31° → -75.45°), शनैश्चरः (-81.91° → -80.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—15:16; चन्द्रास्तमयः—03:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:57-16:24; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:30

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्