2020-10-28

मार्गशीर्षः-09-12,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣तुला-स्वाती-07-12🌌🌞◢◣ऊर्जः-08-06🪐🌞बुधः

  • Indian civil date: 1942-08-06, Islamic: 1442-03-11 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►12:54; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►09:08; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — व्याघातः►25:43*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►12:54; कौलवः►26:03*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.02° → 7.10°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-80.96° → -80.01°), गुरुः (-75.45° → -74.58°), मङ्गलः (-162.08° → -160.87°), शुक्रः (35.10° → 34.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—15:53; चन्द्रास्तमयः—04:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:30; यमघण्टः—07:42-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्